Original

विमुच्यमानैर् अपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः ।शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर् जघनैर् इवादधे ॥

Segmented

विमुच्यमानैः अपि तस्य मन्थरम् गवाम् हिमानी-विशदैः कदम्बकैः शरद्-नदीनाम् पुलिनैः कुतूहलम् गल्-दुकूलैः जघनैः इव आदधे

Analysis

Word Lemma Parse
विमुच्यमानैः विमुच् pos=va,g=n,c=3,n=p,f=part
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मन्थरम् मन्थर pos=n,g=m,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
हिमानी हिमानी pos=n,comp=y
विशदैः विशद pos=a,g=n,c=3,n=p
कदम्बकैः कदम्बक pos=n,g=n,c=3,n=p
शरद् शरद् pos=n,comp=y
नदीनाम् नदी pos=n,g=f,c=6,n=p
पुलिनैः पुलिन pos=n,g=n,c=3,n=p
कुतूहलम् कुतूहल pos=n,g=n,c=2,n=s
गल् गल् pos=va,comp=y,f=part
दुकूलैः दुकूल pos=n,g=n,c=3,n=p
जघनैः जघन pos=n,g=n,c=3,n=p
इव इव pos=i
आदधे आधा pos=v,p=3,n=s,l=lit