Original

उपारताः पश्चिमरात्रिगोचराद् अपारयन्तः पतितुं जवेन गाम् ।तम् उत्सुकाश् चक्रुर् अवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरौधरसः ॥

Segmented

उपारताः पश्चिम-रात्रि-गोचरात् अ पारय् पतितुम् जवेन गाम् तम् उत्सुकाः चक्रुः अवेक्षण-उत्सुकम् गवाम् गणाः

Analysis

Word Lemma Parse
उपारताः उपारम् pos=va,g=m,c=1,n=p,f=part
पश्चिम पश्चिम pos=a,comp=y
रात्रि रात्रि pos=n,comp=y
गोचरात् गोचर pos=n,g=m,c=5,n=s
pos=i
पारय् पारय् pos=va,g=m,c=1,n=p,f=part
पतितुम् पत् pos=vi
जवेन जव pos=n,g=m,c=3,n=s
गाम् गो pos=n,g=,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्सुकाः उत्सुक pos=a,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
अवेक्षण अवेक्षण pos=n,comp=y
उत्सुकम् उत्सुक pos=a,g=m,c=2,n=s
गवाम् गो pos=n,g=,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p