Original

ततः स कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम् ।उपाससादोपजनं जनप्रियः प्रियाम् इवासादितयौवनां भुवम् ॥

Segmented

ततः स कूजत्-कलहंस-मेखलाम् स पाक-सस्य-आहित-पाण्डु-ता-गुणाम् उपाससाद उपजनम् जन-प्रियः प्रियाम् इव आसादित-यौवनाम् भुवम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कूजत् कूज् pos=va,comp=y,f=part
कलहंस कलहंस pos=n,comp=y
मेखलाम् मेखला pos=n,g=f,c=2,n=s
pos=i
पाक पाक pos=n,comp=y
सस्य सस्य pos=n,comp=y
आहित आधा pos=va,comp=y,f=part
पाण्डु पाण्डु pos=a,comp=y
ता ता pos=n,comp=y
गुणाम् गुण pos=n,g=f,c=2,n=s
उपाससाद उपासद् pos=v,p=3,n=s,l=lit
उपजनम् उपजनम् pos=i
जन जन pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
इव इव pos=i
आसादित आसादय् pos=va,comp=y,f=part
यौवनाम् यौवन pos=n,g=f,c=2,n=s
भुवम् भू pos=n,g=f,c=2,n=s