Original

निरास्पदं प्रश्नकुतूहलित्वम् अस्मास्व् अधीनं किम् उ निःस्पृहाणाम् ।तथापि कल्याणकरीं गिरं ते मां श्रोतुम् इच्छा मुखरीकरोति ॥

Segmented

निरास्पदम् प्रश्न-कुतूहलि-त्वम् अस्मासु अधीनम् किमु निःस्पृहाणाम् तथा अपि कल्याण-करीम् गिरम् ते माम् श्रोतुम् इच्छा मुखरीकरोति

Analysis

Word Lemma Parse
निरास्पदम् निरास्पद pos=a,g=n,c=1,n=s
प्रश्न प्रश्न pos=n,comp=y
कुतूहलि कुतूहलिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
अधीनम् अधीन pos=a,g=n,c=1,n=s
किमु किमु pos=i
निःस्पृहाणाम् निःस्पृह pos=a,g=m,c=6,n=p
तथा तथा pos=i
अपि अपि pos=i
कल्याण कल्याण pos=n,comp=y
करीम् कर pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छा इच्छा pos=n,g=f,c=1,n=s
मुखरीकरोति मुखरीकृ pos=v,p=3,n=s,l=lat