Original

श्च्योतन्मयूखे ऽपि हिमद्युतौ मे ननिर्वृतं निर्वृतिम् एति चक्षुः ।समुज्झितज्ञातिवियोगखेदं त्वत्संनिधाव् उच्छ्वसतीव चेतः ॥

Segmented

ऽपि हिमद्युतौ मे न निर्वृतम् निर्वृतिम् एति चक्षुः समुझ्-ज्ञाति-वियोग-खेदम् त्वद्-संनिधौ उच्छ्वसति इव चेतः

Analysis

Word Lemma Parse
ऽपि अपि pos=i
हिमद्युतौ हिमद्युति pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
निर्वृतम् निर्वृत pos=a,g=n,c=1,n=s
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
समुझ् समुझ् pos=va,comp=y,f=part
ज्ञाति ज्ञाति pos=n,comp=y
वियोग वियोग pos=n,comp=y
खेदम् खेद pos=n,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
उच्छ्वसति उच्छ्वस् pos=v,p=3,n=s,l=lat
इव इव pos=i
चेतः चेतस् pos=n,g=n,c=1,n=s