Original

श्रियं विकर्षत्य् अपहन्त्य् अघानि श्रेयः परिस्नौति तनोति कीर्तिम् ।संदर्शनं लोकगुरोर् अमोघम् अमोघं तवात्मयोनेर् इव किं न धत्ते ॥

Segmented

श्रियम् विकर्षत्य् अपहन्त्य् अघानि श्रेयः परिस्नौति तनोति कीर्तिम् संदर्शनम् लोकगुरोः अमोघम् अमोघम् ते आत्मयोनि इव किम् न धत्ते

Analysis

Word Lemma Parse
श्रियम् श्री pos=n,g=f,c=2,n=s
विकर्षत्य् विकृष् pos=v,p=3,n=s,l=lat
अपहन्त्य् अपहन् pos=v,p=3,n=s,l=lat
अघानि अघ pos=n,g=n,c=2,n=p
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
परिस्नौति परिस्नु pos=v,p=3,n=s,l=lat
तनोति तन् pos=v,p=3,n=s,l=lat
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
संदर्शनम् संदर्शन pos=n,g=n,c=1,n=s
लोकगुरोः लोकगुरु pos=n,g=m,c=6,n=s
अमोघम् अमोघ pos=a,g=n,c=1,n=s
अमोघम् अमोघ pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मयोनि आत्मयोनि pos=n,g=m,c=6,n=s
इव इव pos=i
किम् pos=n,g=n,c=2,n=s
pos=i
धत्ते धा pos=v,p=3,n=s,l=lat