Original

अनुजगुर् अथ दिव्यं दुन्दुभिध्वानम् आशाः+ सुरकुसुमनिपातैर् व्योम्नि लक्ष्मीर् वितेने ।प्रियम् इव कथयिष्यन्न् आलिलिङ्ग स्फुरन्तीं भुवम् अनिभृतवेलावीचिबाहुः पयोधिः ॥

Segmented

अनुजगुः अथ दिव्यम् दुन्दुभि-ध्वानम् आशाः सुर-कुसुम-निपातैः व्योम्नि लक्ष्मीः वितेने प्रियम् इव कथयिष्यन्न् आलिलिङ्ग स्फुरन्तीम् भुवम् अ निभृत-वेला-वीचि-बाहुः पयोधिः

Analysis

Word Lemma Parse
अनुजगुः अनुगा pos=v,p=3,n=p,l=lit
अथ अथ pos=i
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
दुन्दुभि दुन्दुभि pos=n,comp=y
ध्वानम् ध्वान pos=n,g=m,c=2,n=s
आशाः आशा pos=n,g=f,c=1,n=p
सुर सुर pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
निपातैः निपात pos=n,g=m,c=3,n=p
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
वितेने वितन् pos=v,p=3,n=s,l=lit
प्रियम् प्रिय pos=a,g=n,c=2,n=s
इव इव pos=i
कथयिष्यन्न् कथय् pos=va,g=m,c=1,n=s,f=part
आलिलिङ्ग आलिङ्ग् pos=v,p=3,n=s,l=lit
स्फुरन्तीम् स्फुर् pos=va,g=f,c=2,n=s,f=part
भुवम् भू pos=n,g=f,c=2,n=s
pos=i
निभृत निभृत pos=a,comp=y
वेला वेला pos=n,comp=y
वीचि वीचि pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पयोधिः पयोधि pos=n,g=m,c=1,n=s