Original

अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः ।आ संसृतेर् अस्मि जगत्सु जातस् त्वय्य् आगते यद् बहुमानपात्रम् ॥

Segmented

अद्य क्रियाः काम-दुघाः क्रतूनाम् सत्य-आशिषः सम्प्रति भूमिदेवाः आ संसृतेः अस्मि जगत्सु जातस् त्वे आगते यद् बहु-मान-पात्रम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
क्रियाः क्रिया pos=n,g=f,c=1,n=p
काम काम pos=n,comp=y
दुघाः दुघ pos=a,g=f,c=1,n=p
क्रतूनाम् क्रतु pos=n,g=m,c=6,n=p
सत्य सत्य pos=a,comp=y
आशिषः आशिस् pos=n,g=f,c=1,n=p
सम्प्रति सम्प्रति pos=i
भूमिदेवाः भूमिदेव pos=n,g=m,c=1,n=p
pos=i
संसृतेः संसृति pos=n,g=f,c=5,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
जगत्सु जगन्त् pos=n,g=n,c=7,n=p
जातस् जन् pos=va,g=m,c=1,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
मान मान pos=n,comp=y
पात्रम् पात्र pos=n,g=n,c=1,n=s