Original

अकलाधिपभृत्यदर्शितं शिवम् उर्वीधरवर्त्म सम्प्रयान् ।हृदयानि समाविवेश स क्षणम् उद्बाष्पदृशां तपोभृताम् ॥

Segmented

अकल-अधिप-भृत्य-दर्शितम् शिवम् उर्वीधर-वर्त्म सम् प्रयान् हृदयानि समाविवेश स क्षणम् उद्बाष्प-दृशाम् तपोभृताम्

Analysis

Word Lemma Parse
अकल अकल pos=a,comp=y
अधिप अधिप pos=n,comp=y
भृत्य भृत्य pos=n,comp=y
दर्शितम् दर्शय् pos=va,g=n,c=2,n=s,f=part
शिवम् शिव pos=a,g=n,c=2,n=s
उर्वीधर उर्वीधर pos=n,comp=y
वर्त्म वर्त्मन् pos=n,g=n,c=2,n=s
सम् सं pos=i
प्रयान् प्रया pos=v,p=3,n=p,l=lan
हृदयानि हृदय pos=n,g=n,c=2,n=p
समाविवेश समाविश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
उद्बाष्प उद्बाष्प pos=a,comp=y
दृशाम् दृश् pos=n,g=f,c=6,n=p
तपोभृताम् तपोभृत् pos=n,g=m,c=6,n=p