Original

यशसेव तिरोदधन् मुहुर् महसा गोत्रभिदायुधक्षतीः ।कवचं च सरत्नम् उद्वहञ् ज्वलितज्योतिर् इवान्तरं दिवः ॥

Segmented

यशसा इव तिरोदधन् मुहुः महसा गोत्रभिद्-आयुध-क्षतीः कवचम् च स रत्नम् उद्वहन् ज्वलित-ज्योतिः इव अन्तरम् दिवः

Analysis

Word Lemma Parse
यशसा यशस् pos=n,g=n,c=3,n=s
इव इव pos=i
तिरोदधन् तिरोधा pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
महसा महस् pos=n,g=n,c=3,n=s
गोत्रभिद् गोत्रभिद् pos=n,comp=y
आयुध आयुध pos=n,comp=y
क्षतीः क्षति pos=n,g=f,c=2,n=p
कवचम् कवच pos=n,g=n,c=2,n=s
pos=i
pos=i
रत्नम् रत्न pos=n,g=n,c=2,n=s
उद्वहन् उद्वह् pos=va,g=m,c=1,n=s,f=part
ज्वलित ज्वल् pos=va,comp=y,f=part
ज्योतिः ज्योतिस् pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
दिवः दिव् pos=n,g=,c=6,n=s