Original

अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् ।अगताव् अरिदृष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥

Segmented

अविलङ्घ्य-विकर्षणम् परैः प्रथित-ज्या-रव-कर्म कार्मुकम् अगताव् अरि-दृष्टि-गोचरम् शित-निस्त्रिंश-युजा महा-इषुधि

Analysis

Word Lemma Parse
अविलङ्घ्य अविलङ्घ्य pos=a,comp=y
विकर्षणम् विकर्षण pos=n,g=n,c=2,n=s
परैः पर pos=n,g=m,c=3,n=p
प्रथित प्रथ् pos=va,comp=y,f=part
ज्या ज्या pos=n,comp=y
रव रव pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=1,n=s
अगताव् अगति pos=n,g=f,c=7,n=s
अरि अरि pos=n,comp=y
दृष्टि दृष्टि pos=n,comp=y
गोचरम् गोचर pos=a,g=n,c=1,n=s
शित शा pos=va,comp=y,f=part
निस्त्रिंश निस्त्रिंश pos=n,comp=y
युजा युज् pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=1,n=d