Original

अथाभिपश्यन्न् इव विद्विषः पुरः पुरोधसारोपितहेतिसंहतिः ।बभार रम्यो ऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥

Segmented

अथ अभिपः इव विद्विषः पुरः पुरोधसा आरोपित-हेति-संहतिः बभार रम्यो ऽपि वपुः स भीषणम् गतः क्रियाम् मन्त्र इव आभिचारिकाम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अभिपः अभिपश् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विद्विषः विद्विष् pos=a,g=m,c=2,n=p
पुरः पुरस् pos=i
पुरोधसा पुरोधस् pos=n,g=m,c=3,n=s
आरोपित आरोपय् pos=va,comp=y,f=part
हेति हेति pos=n,comp=y
संहतिः संहति pos=n,g=m,c=1,n=s
बभार भृ pos=v,p=3,n=s,l=lit
रम्यो रम्य pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वपुः वपुस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भीषणम् भीषण pos=a,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
मन्त्र मन्त्र pos=n,g=m,c=1,n=s
इव इव pos=i
आभिचारिकाम् आभिचारिक pos=a,g=f,c=2,n=s