Original

उदीरितां ताम् इति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् ।आसाद्य वाचं स भृशं दिदीपे काष्ठाम् उदीचीम् इव तिग्मरश्मिः ॥

Segmented

उदीरिताम् ताम् इति याज्ञसेन्या नवीकृ-उद्ग्राहय्-विप्रकाराम् आसाद्य वाचम् स भृशम् दिदीपे काष्ठाम् उदीचीम् इव तिग्मरश्मिः

Analysis

Word Lemma Parse
उदीरिताम् उदीरय् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
इति इति pos=i
याज्ञसेन्या याज्ञसेनी pos=n,g=f,c=3,n=s
नवीकृ नवीकृ pos=va,comp=y,f=part
उद्ग्राहय् उद्ग्राहय् pos=va,comp=y,f=part
विप्रकाराम् विप्रकार pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
वाचम् वाच् pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
दिदीपे दीप् pos=v,p=3,n=s,l=lit
काष्ठाम् काष्ठा pos=n,g=f,c=2,n=s
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
इव इव pos=i
तिग्मरश्मिः तिग्मरश्मि pos=n,g=m,c=1,n=s