Original

तद् आशु कुर्वन् वचनं महर्षेर् मनोरथान् नः सफलीकुरुष्व ।प्रत्यागतं त्वास्मि कृतार्थम् एव स्तनोपपीडं परिरब्धुकामा ॥

Segmented

तद् आशु कुर्वन् वचनम् महा-ऋषेः मनोरथान् नः सफलीकुरुष्व प्रत्यागतम् त्वा अस्मि कृतार्थम् एव स्तन-उपपीडम् परिरब्धु-कामा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आशु आशु pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
मनोरथान् मनोरथ pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=6,n=p
सफलीकुरुष्व सफलीकृ pos=v,p=2,n=s,l=lot
प्रत्यागतम् प्रत्यागम् pos=va,g=m,c=2,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
एव एव pos=i
स्तन स्तन pos=n,comp=y
उपपीडम् उपपीडय् pos=vi
परिरब्धु परिरब्धु pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s