Original

मा गाश् चिरायैकचरः प्रमादं वसन्न् असम्बाधशिवे ऽपि देशे ।मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्व् अपि मानसानि ॥

Segmented

मा गाः चिराय एकचरः प्रमादम् वसन्न् अ संबाध-शिवे ऽपि देशे मात्सर्य-राग-उपहत-आत्मनाम् हि स्खलन्ति साधुष्व् अपि मानसानि

Analysis

Word Lemma Parse
मा मा pos=i
गाः गा pos=v,p=2,n=s,l=lun_unaug
चिराय चिराय pos=i
एकचरः एकचर pos=a,g=m,c=1,n=s
प्रमादम् प्रमाद pos=n,g=m,c=2,n=s
वसन्न् वस् pos=va,g=m,c=1,n=s,f=part
pos=i
संबाध सम्बाध pos=n,comp=y
शिवे शिव pos=a,g=m,c=7,n=s
ऽपि अपि pos=i
देशे देश pos=n,g=m,c=7,n=s
मात्सर्य मात्सर्य pos=n,comp=y
राग राग pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
हि हि pos=i
स्खलन्ति स्खल् pos=v,p=3,n=p,l=lat
साधुष्व् साधु pos=a,g=m,c=7,n=p
अपि अपि pos=i
मानसानि मानस pos=n,g=n,c=1,n=p