Original

प्रियेषु यैः पार्थ विनोपपत्तेर् विचिन्त्यमानैः क्लमम् एति चेतः ।तव प्रयातस्य जयाय तेषां क्रियाद् अघानां मघवा विघातम् ॥

Segmented

प्रियेषु यैः पार्थ विना उपपत्त्याः विचिन्त्यमानैः क्लमम् एति चेतः तव प्रयातस्य जयाय तेषाम् क्रियाद् अघानाम् मघवा विघातम्

Analysis

Word Lemma Parse
प्रियेषु प्रिय pos=a,g=m,c=7,n=p
यैः यद् pos=n,g=m,c=3,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
विना विना pos=i
उपपत्त्याः उपपत्ति pos=n,g=f,c=5,n=s
विचिन्त्यमानैः विचिन्तय् pos=va,g=m,c=3,n=p,f=part
क्लमम् क्लम pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
चेतः चेतस् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रयातस्य प्रया pos=va,g=m,c=6,n=s,f=part
जयाय जय pos=n,g=m,c=4,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
क्रियाद् कृ pos=v,p=3,n=s,l=vidhilin
अघानाम् अघ pos=n,g=n,c=6,n=p
मघवा मघवन् pos=n,g=m,c=1,n=s
विघातम् विघात pos=n,g=m,c=2,n=s