Original

करोति यो ऽशेषजनातिरिक्तां सम्भावनाम् अर्थवतीं क्रियाभिः ।संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥

Segmented

करोति यो अशेष-जन-अतिरिक्ताम् सम्भावनाम् अर्थवतीम् क्रियाभिः संसत्सु जाते पुरुष-अधिकारे न पूरणी तम् समुपैति संख्या

Analysis

Word Lemma Parse
करोति कृ pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
अशेष अशेष pos=a,comp=y
जन जन pos=n,comp=y
अतिरिक्ताम् अतिरिच् pos=va,g=f,c=2,n=s,f=part
सम्भावनाम् सम्भावना pos=n,g=f,c=2,n=s
अर्थवतीम् अर्थवत् pos=a,g=f,c=2,n=s
क्रियाभिः क्रिया pos=n,g=f,c=3,n=p
संसत्सु संसद् pos=n,g=,c=7,n=p
जाते जन् pos=va,g=m,c=7,n=s,f=part
पुरुष पुरुष pos=n,comp=y
अधिकारे अधिकार pos=n,g=m,c=7,n=s
pos=i
पूरणी पूरण pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समुपैति समुपे pos=v,p=3,n=s,l=lat
संख्या संख्या pos=n,g=f,c=1,n=s