Original

आक्षिप्यमाणं रिपुभिः प्रमादान् नागैर् इवालूनसटं मृगेन्द्रम् ।त्वां धूर् इयं योग्यतयाधिरूढा दीप्त्या दिनश्रीर् इव तिग्मरश्मिम् ॥

Segmented

आक्षिप्यमाणम् रिपुभिः प्रमादान् नागैः इव आलू-सटम् मृगेन्द्रम् त्वाम् धूः इयम् योग्य-तया अधिरूढा दीप्त्या दिन-श्रीः इव तिग्मरश्मिम्

Analysis

Word Lemma Parse
आक्षिप्यमाणम् आक्षिप् pos=va,g=m,c=2,n=s,f=part
रिपुभिः रिपु pos=n,g=m,c=3,n=p
प्रमादान् प्रमाद pos=n,g=m,c=5,n=s
नागैः नाग pos=n,g=m,c=3,n=p
इव इव pos=i
आलू आलू pos=va,comp=y,f=part
सटम् सटा pos=n,g=m,c=2,n=s
मृगेन्द्रम् मृगेन्द्र pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
धूः धू pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
योग्य योग्य pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
अधिरूढा अधिरुह् pos=va,g=f,c=1,n=s,f=part
दीप्त्या दीप्ति pos=n,g=f,c=3,n=s
दिन दिन pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
इव इव pos=i
तिग्मरश्मिम् तिग्मरश्मि pos=n,g=m,c=2,n=s