Original

अनाप्तपुण्योपचरैर् दुरापा फलस्य निर्धूतरजाः सवित्री ।तुल्या भवद्दर्शनसम्पद् एषा वृष्टेर् दिवो वीतबलाहकायाः ॥

Segmented

अन् आप्त-पुण्य-उपचरैः दुरापा फलस्य निर्धुत-रजस् सवित्री तुल्या भवत्-दर्शन-सम्पद् एषा वृष्टेः दिवो वीत-बलाहकायाः

Analysis

Word Lemma Parse
अन् अन् pos=i
आप्त आप्त pos=a,comp=y
पुण्य पुण्य pos=a,comp=y
उपचरैः उपचर pos=n,g=m,c=3,n=p
दुरापा दुराप pos=a,g=f,c=1,n=s
फलस्य फल pos=n,g=n,c=6,n=s
निर्धुत निर्धू pos=va,comp=y,f=part
रजस् रजस् pos=n,g=f,c=1,n=s
सवित्री सवित्री pos=n,g=f,c=1,n=s
तुल्या तुल्य pos=a,g=f,c=1,n=s
भवत् भवत् pos=a,comp=y
दर्शन दर्शन pos=n,comp=y
सम्पद् सम्पद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
वृष्टेः वृष्टि pos=n,g=f,c=6,n=s
दिवो दिव् pos=n,g=,c=6,n=s
वीत वी pos=va,comp=y,f=part
बलाहकायाः बलाहक pos=n,g=f,c=6,n=s