Original

वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिम् अपेक्षमाणाः ।समानदुःखा इव नस् त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥

Segmented

वीत-ओजसः संनिधि-मात्र-शेषाः भवत्-कृताम् भूतिम् अपेक्षमाणाः समान-दुःखाः इव नस् त्वदीयाः सरूप-ताम् पार्थ गुणा भजन्ते

Analysis

Word Lemma Parse
वीत वी pos=va,comp=y,f=part
ओजसः ओजस् pos=n,g=m,c=1,n=p
संनिधि संनिधि pos=n,comp=y
मात्र मात्र pos=n,comp=y
शेषाः शेष pos=n,g=m,c=1,n=p
भवत् भवत् pos=a,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
भूतिम् भूति pos=n,g=f,c=2,n=s
अपेक्षमाणाः अपेक्ष् pos=va,g=m,c=1,n=p,f=part
समान समान pos=a,comp=y
दुःखाः दुःख pos=n,g=m,c=1,n=p
इव इव pos=i
नस् मद् pos=n,g=,c=6,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
सरूप सरूप pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
गुणा गुण pos=n,g=m,c=1,n=p
भजन्ते भज् pos=v,p=3,n=p,l=lat