Original

स क्षत्त्रियस् त्राणसहः सतां यस् तत् कार्मुकं कर्मसु यस्य शक्तिः ।वहन् द्वयीं यद्य् अफले ऽर्थजाते करोत्य् असंस्कारहताम् इवोक्तिम् ॥

Segmented

स क्षत्त्रियस् त्राण-सहः सताम् यस् तत् कार्मुकम् कर्मसु यस्य शक्तिः वहन् द्वयीम् यद्य् अफले अर्थ-जाते करोत्य् अ संस्कार-हताम् इव उक्तिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
क्षत्त्रियस् क्षत्रिय pos=n,g=m,c=1,n=s
त्राण त्राण pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
यस् यद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=1,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
यस्य यद् pos=n,g=m,c=6,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
वहन् वह् pos=va,g=m,c=1,n=s,f=part
द्वयीम् द्वयी pos=n,g=f,c=2,n=s
यद्य् यदि pos=i
अफले अफल pos=a,g=n,c=7,n=s
अर्थ अर्थ pos=n,comp=y
जाते जात pos=n,g=n,c=7,n=s
करोत्य् कृ pos=v,p=3,n=s,l=lat
pos=i
संस्कार संस्कार pos=n,comp=y
हताम् हन् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
उक्तिम् उक्ति pos=n,g=f,c=2,n=s