Original

दुःशासनामर्षरजोविकीर्णैर् एभिर् विनार्थैर् इव भाग्यनाथैः ।केशैः कदर्थीकृतवीर्यसारः कच्चित् स एवासि धनंजयस् त्वम् ॥

Segmented

दुःशासन-अमर्ष-रजः-विकीर्णैः एभिः विना अर्थैः इव भाग्य-नाथैः केशैः कदर्थीकृ-वीर्य-सारः कच्चित् स एव असि धनंजयस् त्वम्

Analysis

Word Lemma Parse
दुःशासन दुःशासन pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
रजः रजस् pos=n,comp=y
विकीर्णैः विकृ pos=va,g=m,c=3,n=p,f=part
एभिः इदम् pos=n,g=m,c=3,n=p
विना विना pos=i
अर्थैः अर्थ pos=n,g=m,c=3,n=p
इव इव pos=i
भाग्य भाग्य pos=n,comp=y
नाथैः नाथ pos=n,g=m,c=3,n=p
केशैः केश pos=n,g=m,c=3,n=p
कदर्थीकृ कदर्थीकृ pos=va,comp=y,f=part
वीर्य वीर्य pos=n,comp=y
सारः सार pos=n,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
असि अस् pos=v,p=2,n=s,l=lat
धनंजयस् धनंजय pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s