Original

सव्रीडमन्दैर् इव निष्क्रियत्वान् नात्यर्थम् अस्त्रैर् अवभासमानः ।यशःक्षयक्षीणजलार्णवाभस् त्वम् अन्यम् आकारम् इवाभिपन्नः ॥

Segmented

स व्रीड-मन्दैः इव निष्क्रिय-त्वात् न अत्यर्थम् अस्त्रैः अवभासमानः यशः-क्षय-क्षीण-जल-अर्णव-आभः त्वम् अन्यम् आकारम् इव अभिपन्नः

Analysis

Word Lemma Parse
pos=i
व्रीड व्रीड pos=n,comp=y
मन्दैः मन्द pos=a,g=m,c=3,n=p
इव इव pos=i
निष्क्रिय निष्क्रिय pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
अत्यर्थम् अत्यर्थम् pos=i
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अवभासमानः अवभास् pos=va,g=m,c=1,n=s,f=part
यशः यशस् pos=n,comp=y
क्षय क्षय pos=n,comp=y
क्षीण क्षि pos=va,comp=y,f=part
जल जल pos=n,comp=y
अर्णव अर्णव pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
आकारम् आकार pos=n,g=m,c=2,n=s
इव इव pos=i
अभिपन्नः अभिपद् pos=va,g=m,c=1,n=s,f=part