Original

प्राप्तो ऽभिमानव्यसनाद् असह्यं दन्तीव दन्तव्यसनाद् विकारम् ।द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिर् अह्नः ॥

Segmented

प्राप्तो अभिमान-व्यसनात् असह्यम् दन्ती इव दन्त-व्यसनात् विकारम् द्विषत्-प्रताप-अन्तरि-उरु-तेजाः शरद्-घन-आकीर्णः इव आदिः अह्नः

Analysis

Word Lemma Parse
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
अभिमान अभिमान pos=n,comp=y
व्यसनात् व्यसन pos=n,g=n,c=5,n=s
असह्यम् असह्य pos=a,g=m,c=2,n=s
दन्ती दन्तिन् pos=n,g=m,c=1,n=s
इव इव pos=i
दन्त दन्त pos=n,comp=y
व्यसनात् व्यसन pos=n,g=n,c=5,n=s
विकारम् विकार pos=n,g=m,c=2,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
प्रताप प्रताप pos=n,comp=y
अन्तरि अन्तरि pos=va,comp=y,f=part
उरु उरु pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शरद् शरद् pos=n,comp=y
घन घन pos=n,comp=y
आकीर्णः आकृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आदिः आदि pos=n,g=m,c=1,n=s
अह्नः अहर् pos=n,g=n,c=6,n=s