Original

प्रसह्य यो ऽस्मासु परैः प्रयुक्तः स्मर्तुं न शक्यः किम् उताधिकर्तुम् ।नवीकरिष्यत्य् उपशुष्यद् आर्द्रः स त्वद् विना मे हृदयं निकारः ॥

Segmented

प्रसह्य यो ऽस्मासु परैः प्रयुक्तः स्मर्तुम् न शक्यः किम् उत अधिकृ नवीकरिष्यति उपशुः आर्द्रः स त्वद् विना मे हृदयम् निकारः

Analysis

Word Lemma Parse
प्रसह्य प्रसह् pos=vi
यो यद् pos=n,g=m,c=1,n=s
ऽस्मासु मद् pos=n,g=,c=7,n=p
परैः पर pos=n,g=m,c=3,n=p
प्रयुक्तः प्रयुज् pos=va,g=m,c=1,n=s,f=part
स्मर्तुम् स्मृ pos=vi
pos=i
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
किम् pos=n,g=n,c=1,n=s
उत उत pos=i
अधिकृ अधिकृ pos=vi
नवीकरिष्यति नवीकृ pos=v,p=3,n=s,l=lrt
उपशुः उपशुष् pos=va,g=n,c=2,n=s,f=part
आर्द्रः आर्द्र pos=a,g=m,c=1,n=s
pos=i
त्वद् त्वद् pos=n,g=,c=5,n=s
विना विना pos=i
मे मद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
निकारः निकार pos=n,g=m,c=1,n=s