Original

वीर्यावदानेषु कृतावमर्षस् तन्वन्न् अभूताम् इव सम्प्रतीतिम् ।कुर्वन् प्रयामक्षयम् आयतीनाम् अर्कत्विषाम् अह्न इवावशेषः ॥

Segmented

वीर्य-अवदानेषु कृत-अवमर्षः तन्वन्न् अ भूताम् इव सम्प्रतीतिम् कुर्वन् प्रयाम-क्षयम् आयतीनाम् अर्क-त्विः अह्न इव अवशेषः

Analysis

Word Lemma Parse
वीर्य वीर्य pos=n,comp=y
अवदानेषु अवदान pos=n,g=n,c=7,n=p
कृत कृ pos=va,comp=y,f=part
अवमर्षः अवमर्ष pos=n,g=m,c=1,n=s
तन्वन्न् तन् pos=va,g=m,c=1,n=s,f=part
pos=i
भूताम् भू pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
सम्प्रतीतिम् सम्प्रतीति pos=n,g=f,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
प्रयाम प्रयाम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
आयतीनाम् pos=va,g=f,c=6,n=p,f=part
अर्क अर्क pos=n,comp=y
त्विः त्विष् pos=n,g=f,c=6,n=p
अह्न अहर् pos=n,g=n,c=6,n=s
इव इव pos=i
अवशेषः अवशेष pos=n,g=m,c=1,n=s