Original

व्रीडानतैर् आप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः ।वितानभूतं विततं पृथिव्यां यशः समूहन्न् इव दिग्विकीर्णम् ॥

Segmented

व्रीडा-नतैः आप्त-जन-उपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः वितान-भूतम् विततम् पृथिव्याम् यशः समूहन्न् इव दिः-विकीर्णम्

Analysis

Word Lemma Parse
व्रीडा व्रीडा pos=n,comp=y
नतैः नम् pos=va,g=m,c=3,n=p,f=part
आप्त आप्त pos=a,comp=y
जन जन pos=n,comp=y
उपनीतः उपनी pos=va,g=m,c=1,n=s,f=part
संशय्य संशी pos=vi
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
नृपैः नृप pos=n,g=m,c=3,n=p
प्रपन्नः प्रपद् pos=va,g=m,c=1,n=s,f=part
वितान वितान pos=n,comp=y
भूतम् भू pos=va,g=n,c=2,n=s,f=part
विततम् वितन् pos=va,g=n,c=2,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यशः यशस् pos=n,g=n,c=2,n=s
समूहन्न् समूह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
दिः दिश् pos=n,comp=y
विकीर्णम् विकृ pos=va,g=n,c=2,n=s,f=part