Original

लोकं विधात्रा विहितस्य गोप्तुं क्षत्त्रस्य मुष्णन् वसु जैत्रम् ओजः ।तेजस्विताया विजयैकवृत्तेर् निघ्नन् प्रियं प्राणम् इवाभिमानम् ॥

Segmented

लोकम् विधात्रा विहितस्य गोप्तुम् क्षत्रस्य मुष्णन् वसु जैत्रम् ओजः तेजस्वि-तायाः विजय-एक-वृत्ति निघ्नन् प्रियम् प्राणम् इव अभिमानम्

Analysis

Word Lemma Parse
लोकम् लोक pos=n,g=m,c=2,n=s
विधात्रा विधातृ pos=n,g=m,c=3,n=s
विहितस्य विधा pos=va,g=n,c=6,n=s,f=part
गोप्तुम् गुप् pos=vi
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
मुष्णन् मुष् pos=va,g=m,c=1,n=s,f=part
वसु वसु pos=n,g=n,c=2,n=s
जैत्रम् जैत्र pos=n,g=n,c=2,n=s
ओजः ओजस् pos=n,g=n,c=2,n=s
तेजस्वि तेजस्विन् pos=a,comp=y
तायाः ता pos=n,g=f,c=6,n=s
विजय विजय pos=n,comp=y
एक एक pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=m,c=2,n=s
प्राणम् प्राण pos=n,g=m,c=2,n=s
इव इव pos=i
अभिमानम् अभिमान pos=n,g=m,c=2,n=s