Original

यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्याम् अतिवर्तितुं वा ।निरुत्सुकानाम् अभियोग्गभाजां समुत्सुकेवाङ्कम् उपैति सिद्धिः ॥

Segmented

यशो ऽधिगन्तुम् सुख-लिप्सया वा मनुष्य-संख्याम् अतिवर्तितुम् वा निरुत्सुकानाम् अभियोग-भाजाम् समुत्सुका इव अङ्कम् उपैति सिद्धिः

Analysis

Word Lemma Parse
यशो यशस् pos=n,g=n,c=2,n=s
ऽधिगन्तुम् अधिगम् pos=vi
सुख सुख pos=n,comp=y
लिप्सया लिप्सा pos=n,g=f,c=3,n=s
वा वा pos=i
मनुष्य मनुष्य pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
अतिवर्तितुम् अतिवृत् pos=vi
वा वा pos=i
निरुत्सुकानाम् निरुत्सुक pos=a,g=m,c=6,n=p
अभियोग अभियोग pos=n,comp=y
भाजाम् भाज् pos=a,g=m,c=6,n=p
समुत्सुका समुत्सुक pos=a,g=f,c=1,n=s
इव इव pos=i
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s