Original

धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिम् एनःप्रणुदां श्रुतीनाम् ।हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिम् आबभाषे ॥

Segmented

धर्म-आत्मजः धर्म-निबन्धिन् प्रसूतिम् एनस्-प्रणुद् श्रुतीनाम् हेतुम् तद्-अभ्यागमने परीप्सुः सुख-उपविष्टम् मुनिम् आबभाषे

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
निबन्धिन् निबन्धिन् pos=a,g=f,c=6,n=p
प्रसूतिम् प्रसूति pos=n,g=f,c=2,n=s
एनस् एनस् pos=n,comp=y
प्रणुद् प्रणुद् pos=a,g=f,c=6,n=p
श्रुतीनाम् श्रुति pos=n,g=f,c=6,n=p
हेतुम् हेतु pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
अभ्यागमने अभ्यागमन pos=n,g=n,c=7,n=s
परीप्सुः परीप्सु pos=a,g=m,c=1,n=s
सुख सुख pos=a,comp=y
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
मुनिम् मुनि pos=n,g=m,c=2,n=s
आबभाषे आभाष् pos=v,p=3,n=s,l=lit