Original

मग्नां द्विषच्छद्मनि पङ्कभूते सम्भवानां भूतिम् इवोद्धरिष्यन् ।आधिद्विषाम् आ तपसां प्रसिद्धेर् अस्मद् विना मा भृशम् उन्मनीभूः ॥

Segmented

मग्नाम् द्विषत्-छद्मन् पङ्क-भूते संभवानाम् भूतिम् इव उद्धृ आधि-द्विः आ तपसाम् प्रसिद्धेः अस्मद् विना मा भृशम् उन्मनीभूः

Analysis

Word Lemma Parse
मग्नाम् मज्ज् pos=va,g=f,c=2,n=s,f=part
द्विषत् द्विष् pos=va,comp=y,f=part
छद्मन् छद्मन् pos=n,g=n,c=7,n=s
पङ्क पङ्क pos=n,comp=y
भूते भू pos=va,g=n,c=7,n=s,f=part
संभवानाम् सम्भव pos=n,g=m,c=6,n=p
भूतिम् भूति pos=n,g=f,c=2,n=s
इव इव pos=i
उद्धृ उद्धृ pos=va,g=m,c=1,n=s,f=part
आधि आधि pos=n,comp=y
द्विः द्विष् pos=a,g=n,c=6,n=p
pos=i
तपसाम् तपस् pos=n,g=n,c=6,n=p
प्रसिद्धेः प्रसिद्धि pos=n,g=f,c=5,n=s
अस्मद् मद् pos=n,g=,c=5,n=p
विना विना pos=i
मा मा pos=i
भृशम् भृशम् pos=i
उन्मनीभूः उन्मनीभू pos=v,p=2,n=s,l=lun_unaug