Original

अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् ।मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयम् इवेन्द्रसूनुः ॥

Segmented

अकृत्रिम-प्रेम-रस-अभिरामम् राम-अर्पितम् दृष्टि-विलोभिन् दृष्टम् मनः-प्रसाद-अञ्जलिना निकामम् जग्राह पाथेयम् इव इन्द्रसूनुः

Analysis

Word Lemma Parse
अकृत्रिम अकृत्रिम pos=a,comp=y
प्रेम प्रेमन् pos=n,comp=y
रस रस pos=n,comp=y
अभिरामम् अभिराम pos=a,g=n,c=2,n=s
राम राम pos=n,comp=y
अर्पितम् अर्पय् pos=va,g=n,c=2,n=s,f=part
दृष्टि दृष्टि pos=n,comp=y
विलोभिन् विलोभिन् pos=a,g=n,c=2,n=s
दृष्टम् दृश् pos=va,g=n,c=2,n=s,f=part
मनः मनस् pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
अञ्जलिना अञ्जलि pos=n,g=m,c=3,n=s
निकामम् निकाम pos=a,g=n,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाथेयम् पाथेय pos=n,g=n,c=2,n=s
इव इव pos=i
इन्द्रसूनुः इन्द्रसूनु pos=n,g=m,c=1,n=s