Original

तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः ।अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥

Segmented

तुषार-लेखा-आकुलित-उत्पल-आभे पर्यश्रुणी मङ्गल-भङ्ग-भीरुः अगूढ-भावा अपि विलोकने सा न लोचने मीलयितुम् विषेहे

Analysis

Word Lemma Parse
तुषार तुषार pos=n,comp=y
लेखा लेखा pos=n,comp=y
आकुलित आकुलित pos=a,comp=y
उत्पल उत्पल pos=n,comp=y
आभे आभ pos=a,g=n,c=2,n=d
पर्यश्रुणी पर्यश्रु pos=a,g=n,c=2,n=d
मङ्गल मङ्गल pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
भीरुः भीरु pos=a,g=f,c=1,n=s
अगूढ अगूढ pos=a,comp=y
भावा भाव pos=n,g=f,c=1,n=s
अपि अपि pos=i
विलोकने विलोकन pos=n,g=n,c=2,n=d
सा तद् pos=n,g=f,c=1,n=s
pos=i
लोचने लोचन pos=n,g=n,c=2,n=d
मीलयितुम् मीलय् pos=vi
विषेहे विषह् pos=v,p=3,n=s,l=lit