Original

तान् भूरिधाम्नश् चतुरो ऽपि दूरं विहाय यामान् इव वासरस्य ।एकौघभूतं तद् अशर्म कृष्णां विभावरीं ध्वान्तम् इव प्रपेदे ॥

Segmented

तान् भूरि-धामन् चतुरः ऽपि दूरम् विहाय यामान् इव वासरस्य एक-ओघ-भूतम् तद् अ शर्म कृष्णाम् विभावरीम् ध्वान्तम् इव प्रपेदे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
भूरि भूरि pos=n,comp=y
धामन् धामन् pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
ऽपि अपि pos=i
दूरम् दूरम् pos=i
विहाय विहा pos=vi
यामान् याम pos=n,g=m,c=2,n=p
इव इव pos=i
वासरस्य वासर pos=n,g=m,c=6,n=s
एक एक pos=n,comp=y
ओघ ओघ pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
pos=i
शर्म शर्मन् pos=n,g=n,c=1,n=s
कृष्णाम् कृष्ण pos=a,g=f,c=2,n=s
विभावरीम् विभावरी pos=n,g=f,c=2,n=s
ध्वान्तम् ध्वान्त pos=n,g=n,c=1,n=s
इव इव pos=i
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit