Original

धैर्येण विश्वास्यतया महर्षेस् तीव्राद् अरातिप्रभवाच् च मन्योः ।वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानम् अवाप शोकः ॥

Segmented

धैर्येण विश्वस्-तया महा-ऋषेः तीव्राद् अराति-प्रभवात् च मन्योः वीर्यम् च विद्वत्सु सुते मघोनः स तेषु न स्थानम् अवाप शोकः

Analysis

Word Lemma Parse
धैर्येण धैर्य pos=n,g=n,c=3,n=s
विश्वस् विश्वस् pos=va,comp=y,f=krtya
तया ता pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तीव्राद् तीव्र pos=a,g=m,c=5,n=s
अराति अराति pos=n,comp=y
प्रभवात् प्रभव pos=n,g=m,c=5,n=s
pos=i
मन्योः मन्यु pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
pos=i
विद्वत्सु विद्वस् pos=a,g=m,c=7,n=p
सुते सुत pos=n,g=m,c=7,n=s
मघोनः मघवन् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
स्थानम् स्थान pos=n,g=n,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
शोकः शोक pos=n,g=m,c=1,n=s