Original

असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः ।तुल्याद् विभागाद् इव तन्मनोभिर् दुःखातिभारो ऽपि लघुः स मेने ॥

Segmented

असंशय-आलोचित-कार्य-नुन्नः प्रेम्णा समानीय विभज्यमानः तुल्याद् विभागाद् इव तद्-मनोभिः दुःख-अतिभारः ऽपि लघुः स मेने

Analysis

Word Lemma Parse
असंशय असंशय pos=n,comp=y
आलोचित आलोचय् pos=va,comp=y,f=part
कार्य कार्य pos=n,comp=y
नुन्नः नुद् pos=va,g=m,c=1,n=s,f=part
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
समानीय समानी pos=vi
विभज्यमानः विभज् pos=va,g=m,c=1,n=s,f=part
तुल्याद् तुल्य pos=a,g=m,c=5,n=s
विभागाद् विभाग pos=n,g=m,c=5,n=s
इव इव pos=i
तद् तद् pos=n,comp=y
मनोभिः मनस् pos=n,g=n,c=3,n=p
दुःख दुःख pos=n,comp=y
अतिभारः अतिभार pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
लघुः लघु pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मेने मन् pos=v,p=3,n=s,l=lit