Original

अथोष्णभासेव सुमेरुकुञ्जान् विहीयमानान् उदयाय तेन ।बृहद्द्युतीन् दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान् प्रपेदे ॥

Segmented

अथ उष्ण-भासा इव सुमेरु-कुञ्जान् विहीयमानान् उदयाय तेन बृहत्-द्युति दुःख-कृत-आत्म-लाभम् तमः शनैः पाण्डु-सुतान् प्रपेदे

Analysis

Word Lemma Parse
अथ अथ pos=i
उष्ण उष्ण pos=a,comp=y
भासा भास् pos=n,g=f,c=3,n=s
इव इव pos=i
सुमेरु सुमेरु pos=n,comp=y
कुञ्जान् कुञ्ज pos=n,g=m,c=2,n=p
विहीयमानान् विहा pos=va,g=m,c=2,n=p,f=part
उदयाय उदय pos=n,g=m,c=4,n=s
तेन तद् pos=n,g=m,c=3,n=s
बृहत् बृहत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=2,n=p
दुःख दुःख pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आत्म आत्मन् pos=n,comp=y
लाभम् लाभ pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
शनैः शनैस् pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit