Original

कृतानतिर् व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ ।इयाय सख्याव् इव सम्प्रसादं विश्वासयत्य् आशु सतां हि योगः ॥

Segmented

कृता आनति व्याहृत-सान्त्व-वादे जात-स्पृहः पुण्य-जनः स जिष्णौ इयाय सखि इव सम्प्रसादम् विश्वासयति आशु सताम् हि योगः

Analysis

Word Lemma Parse
कृता कृ pos=va,g=f,c=1,n=s,f=part
आनति आनति pos=n,g=m,c=1,n=s
व्याहृत व्याहृ pos=va,comp=y,f=part
सान्त्व सान्त्व pos=n,comp=y
वादे वाद pos=n,g=m,c=7,n=s
जात जन् pos=va,comp=y,f=part
स्पृहः स्पृहा pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जिष्णौ जिष्णु pos=n,g=m,c=7,n=s
इयाय pos=v,p=3,n=s,l=lit
सखि सखि pos=n,g=,c=7,n=s
इव इव pos=i
सम्प्रसादम् सम्प्रसाद pos=n,g=m,c=2,n=s
विश्वासयति विश्वासय् pos=v,p=3,n=s,l=lat
आशु आशु pos=i
सताम् सत् pos=a,g=m,c=6,n=p
हि हि pos=i
योगः योग pos=n,g=m,c=1,n=s