Original

इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे ।तं राजराजानुचरो ऽस्य साक्षात् प्रदेशम् आदेशम् इवाधितस्थौ ॥

Segmented

इति ब्रुवाणेन महा-इन्द्र-सूनुम् महा-ऋषिणा तेन तिरोबभूवे तम् राज-राज-अनुचरः ऽस्य साक्षात् प्रदेशम् आदेशम् इव अधितस्थौ

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवाणेन ब्रू pos=va,g=m,c=3,n=s,f=part
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सूनुम् सूनु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
तिरोबभूवे तिरोभू pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
राज राजन् pos=n,comp=y
अनुचरः अनुचर pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
साक्षात् साक्षात् pos=i
प्रदेशम् प्रदेश pos=n,g=m,c=2,n=s
आदेशम् आदेश pos=n,g=m,c=2,n=s
इव इव pos=i
अधितस्थौ अधिष्ठा pos=v,p=3,n=s,l=lit