Original

अनुद्धताकारतया विविक्तां तन्वन्तम् अन्तःकरणस्य वृत्तिम् ।माधुर्यविस्रम्भविशेषभाजा कृतोपसम्भाषम् इवेक्षितेन ॥

Segmented

अनुद्धत-आकार-तया विविक्ताम् तन्वन्तम् अन्तःकरणस्य वृत्तिम् माधुर्य-विस्रम्भ-विशेष-भाजा कृत-उपसंभाषम् इव ईक्षितेन

Analysis

Word Lemma Parse
अनुद्धत अनुद्धत pos=a,comp=y
आकार आकार pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
विविक्ताम् विविच् pos=va,g=f,c=2,n=s,f=part
तन्वन्तम् तन् pos=va,g=m,c=2,n=s,f=part
अन्तःकरणस्य अन्तःकरण pos=n,g=n,c=6,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
माधुर्य माधुर्य pos=n,comp=y
विस्रम्भ विस्रम्भ pos=n,comp=y
विशेष विशेष pos=n,comp=y
भाजा भाज् pos=a,g=n,c=3,n=s
कृत कृ pos=va,comp=y,f=part
उपसंभाषम् उपसंभाषा pos=n,g=m,c=2,n=s
इव इव pos=i
ईक्षितेन ईक्षित pos=n,g=n,c=3,n=s