Original

करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस् तपांसि ।शिलोच्चयं चारुशिलोच्चयं तम् एष क्षणान् नेष्यति गुह्यकस् त्वाम् ॥

Segmented

करिष्यसे यत्र सु दुश्चरानि प्रसत्तये गोत्रभिदस् तपांसि शिलोच्चयम् चारु-शिला-उच्चयम् तम् एष क्षणान् नेष्यति गुह्यकस् त्वाम्

Analysis

Word Lemma Parse
करिष्यसे कृ pos=v,p=2,n=s,l=lrt
यत्र यत्र pos=i
सु सु pos=i
दुश्चरानि दुश्चर pos=a,g=n,c=2,n=p
प्रसत्तये प्रसत्ति pos=n,g=f,c=4,n=s
गोत्रभिदस् गोत्रभिद् pos=n,g=m,c=6,n=s
तपांसि तपस् pos=n,g=n,c=2,n=p
शिलोच्चयम् शिलोच्चय pos=n,g=m,c=2,n=s
चारु चारु pos=a,comp=y
शिला शिला pos=n,comp=y
उच्चयम् उच्चय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
क्षणान् क्षण pos=n,g=m,c=5,n=s
नेष्यति नी pos=v,p=3,n=s,l=lrt
गुह्यकस् गुह्यक pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s