Original

अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीम् अयच्छन् ।समाचराचारम् उपात्तशस्त्रो जपोपवासाभिषवैर् मुनीनाम् ॥

Segmented

अनेन योगेन विवृद्ध-तेजाः निजाम् परस्मै पदवीम् अ यम् समाचर आचारम् उपात्त-शस्त्रः जप-उपवास-अभिषवैः मुनीनाम्

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
योगेन योग pos=n,g=m,c=3,n=s
विवृद्ध विवृध् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
निजाम् निज pos=a,g=f,c=2,n=s
परस्मै पर pos=n,g=m,c=4,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
pos=i
यम् यम् pos=va,g=m,c=1,n=s,f=part
समाचर समाचर् pos=v,p=2,n=s,l=lot
आचारम् आचार pos=n,g=m,c=2,n=s
उपात्त उपदा pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
जप जप pos=n,comp=y
उपवास उपवास pos=n,comp=y
अभिषवैः अभिषव pos=n,g=m,c=3,n=p
मुनीनाम् मुनि pos=n,g=m,c=6,n=p