Original

निर्याय विद्या+थ दिनादिरम्याद् बिम्बाद् इवार्कस्य मुखान् महर्षेः ।पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्मम् इवाभिपेदे ॥

Segmented

निर्याय विद्या अथ दिन-आदि-रम्यात् बिम्बाद् इव अर्कस्य मुखान् महा-ऋषेः पार्थ-आननम् वह्नि-कणा-अवदाता दीप्तिः स्फुरत्-पद्मम् इव अभिपेदे

Analysis

Word Lemma Parse
निर्याय निर्या pos=vi
विद्या विद्या pos=n,g=f,c=1,n=s
अथ अथ pos=i
दिन दिन pos=n,comp=y
आदि आदि pos=n,comp=y
रम्यात् रम्य pos=a,g=m,c=5,n=s
बिम्बाद् बिम्ब pos=n,g=m,c=5,n=s
इव इव pos=i
अर्कस्य अर्क pos=n,g=m,c=6,n=s
मुखान् मुख pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
पार्थ पार्थ pos=n,comp=y
आननम् आनन pos=n,g=n,c=2,n=s
वह्नि वह्नि pos=n,comp=y
कणा कणा pos=n,comp=y
अवदाता अवदात pos=a,g=f,c=1,n=s
दीप्तिः दीप्ति pos=n,g=f,c=1,n=s
स्फुरत् स्फुर् pos=va,comp=y,f=part
पद्मम् पद्म pos=n,g=n,c=2,n=s
इव इव pos=i
अभिपेदे अभिपद् pos=v,p=3,n=s,l=lit