Original

इत्य् उक्तवन्तं व्रज साधयेति प्रमाणयन् वाक्यम् अजातशत्रोः ।प्रसेदिवांसं तम् उपाससाद वसन्न् इवान्ते विनयेन जिष्णुः ॥

Segmented

इत्य् उक्तवन्तम् व्रज साधय इति प्रमाणयन् वाक्यम् अजातशत्रोः प्रसेदिवांसम् तम् उपाससाद वसन्न् इव अन्ते विनयेन जिष्णुः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तवन्तम् वच् pos=va,g=m,c=2,n=s,f=part
व्रज व्रज् pos=v,p=2,n=s,l=lot
साधय साधय् pos=v,p=2,n=s,l=lot
इति इति pos=i
प्रमाणयन् प्रमाणय् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अजातशत्रोः अजातशत्रु pos=n,g=m,c=6,n=s
प्रसेदिवांसम् प्रसद् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
उपाससाद उपासद् pos=v,p=3,n=s,l=lit
वसन्न् वस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अन्ते अन्त pos=n,g=m,c=7,n=s
विनयेन विनय pos=n,g=m,c=3,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s