Original

महत्त्वयोगाय महामहिम्नाम् आराधनीं तां नृप देवतानाम् ।दातुं प्रदानोचित भूरिधाम्नीम् उपागतः सिद्धिम् इवास्मि विद्याम् ॥

Segmented

महा-त्व-योगाय महा-महिमन् आराधनीम् ताम् नृप देवतानाम् दातुम् प्रदान-उचितैः भूरि-धामन् उपागतः सिद्धिम् इव अस्मि विद्याम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
त्व त्व pos=n,comp=y
योगाय योग pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
महिमन् महिमन् pos=n,g=m,c=6,n=p
आराधनीम् आराधन pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
दातुम् दा pos=vi
प्रदान प्रदान pos=n,comp=y
उचितैः उचित pos=a,g=m,c=8,n=s
भूरि भूरि pos=n,comp=y
धामन् धामन् pos=n,g=f,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
इव इव pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
विद्याम् विद्या pos=n,g=f,c=2,n=s