Original

यया समासादितसाधनेन सुदुश्चराम् आचरता तपस्याम् ।एते दुरापं समवाप्य वीर्यम् उन्मीलितारः कपिकेतनेन ॥

Segmented

यया समासादय्-साधनेन सु दुश्चराम् आचरता तपस्याम् एते दुरापम् समवाप्य वीर्यम् उन्मीलितारः कपिकेतनेन

Analysis

Word Lemma Parse
यया यद् pos=n,g=f,c=3,n=s
समासादय् समासादय् pos=va,comp=y,f=part
साधनेन साधन pos=n,g=n,c=3,n=s
सु सु pos=i
दुश्चराम् दुश्चर pos=a,g=f,c=2,n=s
आचरता आचर् pos=va,g=m,c=3,n=s,f=part
तपस्याम् तपस्य pos=a,g=f,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
दुरापम् दुराप pos=a,g=n,c=2,n=s
समवाप्य समवाप् pos=vi
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
उन्मीलितारः उन्मील् pos=v,p=3,n=p,l=lrt
कपिकेतनेन कपिकेतन pos=n,g=m,c=3,n=s