Original

निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयम् आराधितजामदग्न्यम् ।असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योर् अपि पक्षपातः ॥

Segmented

निरीक्ष्य संरम्भ-निरस्त-धैर्यम् राधेयम् आराधय्-जामदग्न्यम् अ संस्तुतेषु प्रसभम् भयेषु जायेत मृत्योः अपि पक्षपातः

Analysis

Word Lemma Parse
निरीक्ष्य निरीक्ष् pos=vi
संरम्भ संरम्भ pos=n,comp=y
निरस्त निरस् pos=va,comp=y,f=part
धैर्यम् धैर्य pos=n,g=m,c=2,n=s
राधेयम् राधेय pos=n,g=m,c=2,n=s
आराधय् आराधय् pos=va,comp=y,f=part
जामदग्न्यम् जामदग्न्य pos=n,g=m,c=2,n=s
pos=i
संस्तुतेषु संस्तु pos=va,g=m,c=7,n=p,f=part
प्रसभम् प्रसभम् pos=i
भयेषु भय pos=n,g=n,c=7,n=p
जायेत जन् pos=v,p=3,n=s,l=vidhilin
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
अपि अपि pos=i
पक्षपातः पक्षपात pos=n,g=m,c=1,n=s