Original

सृजन्तम् आजाविषुसंहतीर् वः सहेत कोपज्वलितं गुरुं कः ।परिस्फुरल्लोलशिखाग्रजिह्वं जगज् जिघत्सन्तम् इवान्तवह्निम् ॥

Segmented

सृजन्तम् आजौ इषु-संहतीः वः सहेत कोप-ज्वलितम् गुरुम् कः परिस्फुरत्-लोल-शिखा-अग्र-जिह्वम् जगत् जिघत्स् इव अन्त-वह्निम्

Analysis

Word Lemma Parse
सृजन्तम् सृज् pos=va,g=m,c=2,n=s,f=part
आजौ आजि pos=n,g=m,c=7,n=s
इषु इषु pos=n,comp=y
संहतीः संहति pos=n,g=f,c=2,n=p
वः त्वद् pos=n,g=,c=6,n=p
सहेत सह् pos=v,p=3,n=s,l=vidhilin
कोप कोप pos=n,comp=y
ज्वलितम् ज्वल् pos=va,g=m,c=2,n=s,f=part
गुरुम् गुरु pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
परिस्फुरत् परिस्फुर् pos=va,comp=y,f=part
लोल लोल pos=a,comp=y
शिखा शिखा pos=n,comp=y
अग्र अग्र pos=n,comp=y
जिह्वम् जिह्वा pos=n,g=m,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
जिघत्स् जिघत्स् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अन्त अन्त pos=n,comp=y
वह्निम् वह्नि pos=n,g=m,c=2,n=s