Original

प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन ।प्रसह्य चेतःसु समासजन्तम् असंस्तुतानाम् अपि भावम् आर्द्रम् ॥

Segmented

प्रसाद-लक्ष्म्यम् दधतम् समग्राम् वपुः-प्रकर्षेण जन-अतिगेन प्रसह्य चेतःसु समासजन्तम् अ संस्तुतानाम् अपि भावम् आर्द्रम्

Analysis

Word Lemma Parse
प्रसाद प्रसाद pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
दधतम् धा pos=va,g=m,c=2,n=s,f=part
समग्राम् समग्र pos=a,g=f,c=2,n=s
वपुः वपुस् pos=n,comp=y
प्रकर्षेण प्रकर्ष pos=n,g=m,c=3,n=s
जन जन pos=n,comp=y
अतिगेन अतिग pos=a,g=m,c=3,n=s
प्रसह्य प्रसह् pos=vi
चेतःसु चेतस् pos=n,g=n,c=7,n=p
समासजन्तम् समासञ्ज् pos=va,g=m,c=2,n=s,f=part
pos=i
संस्तुतानाम् संस्तु pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
भावम् भाव pos=n,g=m,c=2,n=s
आर्द्रम् आर्द्र pos=a,g=m,c=2,n=s