Original

यस्मिन्न् अनैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तको ऽपि ।धुन्वन् धनुः कस्य रणे न कुर्यान् मनो भयैकप्रवणं स भीष्मः ॥

Segmented

यस्मिन्न् अन् ऐश्वर्य-कृत-व्यलीकः पराभवम् प्राप्त इव अन्तकः ऽपि धुन्वन् धनुः कस्य रणे न कुर्यान् मनो भय-एक-प्रवणम् स भीष्मः

Analysis

Word Lemma Parse
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
अन् अन् pos=i
ऐश्वर्य ऐश्वर्य pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
व्यलीकः व्यलीक pos=n,g=m,c=1,n=s
पराभवम् पराभव pos=n,g=m,c=2,n=s
प्राप्त प्राप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धुन्वन् धू pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
कस्य pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
pos=i
कुर्यान् कृ pos=v,p=3,n=s,l=vidhilin
मनो मनस् pos=n,g=n,c=2,n=s
भय भय pos=n,comp=y
एक एक pos=n,comp=y
प्रवणम् प्रवण pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s